嗡。古魯。蓮生。悉地。吽 - Om Guru Lian Sheng Siddhi Hum

嗡。古魯。蓮生。悉地。吽 - Om Guru Lian Sheng Siddhi Hum

Wednesday, September 24, 2014

Tathagata Usnisa Wijaya Dharani




Namo Cunseng Fomu 3x

Namo Bhagavate Trailokya Prati
Visistaya Budhaya Bhagavate Tadyatha
Om VisudhayaVisudhaya Samasama Samanta Vabhasa
Spharana Gati Gahana. Svabhava Visudhe
Abhisimcatumam Sugata Varavacana
Amirita Bhisaikai Maha Mantra Padai.Ahara ahara
Ayuh Saddharani Sodhaya Sodhaya Gagana Visudhe
Usnisa Vijaya Visudhe Sahasra Rasmi Samcodite
Sarva Tathagata Varukani Sad Paramita Paripurani
Sarva Tathagata Heridaya Dhistana Dhistite Maha Mudre.
Vajra Kaya Samhatana Visudhe SarvaVarana Bhaya Durgati
Pari Visuddhe Pratini Vartaya. Ayuhva Suddhe Samaya Dhisthite
Mani mani Maha Mani Thatagata Bhutakoti Pari Suddhe.
Vispota Bodhi Suddhe Jaya Jaya Vijaya Vijaya Smara Smara
Sarva Buddha Dhistita Suddhe Vajri, Vajra Garbhe, Vajram Bhavatu
Momo (Zhong Ti Chi) Sariram
Sarva Satvanam Cakaya Pari Visudhe Sarva Gati Pari Sudhe
Sarva Tathagata Sicame. Samasvasa Yamtu Sarva Tathagata Samasvasa Dhistite Budhiya Budhiya. Vibudhiya Vibudhiya
Bodhaya Bodhaya Vibodhaya Vibodhaya
Samanta Pari Suddhe Sarva Tathagata Heridaya
Dhistana Dhistite Maha mudre Soha.
Om Prum Soha Om Amita Awila Tathe Soha (108x)
atau
Mantera hati  “ Om Amrita Teja Vate Soha” (108X)

Sang Buddha berkata pada Dewa Indra, Dharani ini disebut Tathagata Usnisa Wijaya Dharani Pembasmi segenap alam samsara. Mampu menghapus semua karma buruk dan melenyapkan penderitaan dari jalan kejahatan.Jika seseorang atau mahluk dalam sesaat mendengar dharani ini,ia tidak akan menerimabuah karma buruknya serta penderitaan yang bertumpuk selama ribuan kalpa yang lalu.Yang menjapa dharani ini akan terbebas dari penyakit parah memperoleh kedamaian dan panjang usia. Dan dapat merubah jalan hidupnya dari sering berbuat jahat menjadi baik. Bermanfaat untuk penyeberangan arwah bagi leluhur yang pernah mempelajari  ilmu hitam terutama untuk menghadapi gangguan dari jin dan siluman jahat.

 

2 comments:

  1. Ūṣṇīṣa Vijaya Dhāraṇī in Sanskrit [caveat:revised version]
    (ऊष्णीष विजय ढारणी)

    नमो भगवते त्रैलोक्य प्रतिविशिष्टाय बुद्धाय भगवते। तद्यथा ओं विशोधय विशोधय। असमसम समन्तवभास स्फरण गति गहन स्वभाव विशुद्धे। अभिषीञ्चतु मां। सुगत वर वचन। अमृताभिषेकै महामन्त्र पदै। आहर आहर आयुः सन्धारणि। शोधय शोधय गगन विशुद्धे। उष्णीष विजय विशुद्धे। सहस्ररश्मि सञ्चोदिते। सर्व तथागतावलोकनि षट्पारमिता परिपूरणि।[[[सर्व तथागत मति दशभूमिग प्रतिष्ठिति ]]] सर्व तथागत हृदयाधिष्ठानाधिष्ठित महामुद्रे। वज्रकाय संहतन विशुद्धे। सर्व-आवरणापायदुर्गति परिविशुद्धे। प्रतिनिवर्तय-आयुः शुद्धे। समयाधिष्ठिते मणि मणि महामणि। तथता भूतकोटि परिशुद्धे। विस्फुट बुद्धि शुद्धे। जय जय। विजय विजय। स्मर स्मर। सर्व बुद्धाधिष्ठित शुद्धे। वज्रे वज्रगर्भे वज्रं भवतु मम शरीरं। सर्व सत्त्वानां च काय परिविशुद्धे। सर्व गति परिशुद्धे। सर्व तथागताश्च मे सम-आश्वासयन्तु। सर्व तथागत सम-आश्वासाधिष्ठिते। बुध्य बुध्य। विबुध्य विबुध्य। बोधय बोधय। विबोधय विबोधय। समन्त परिशुद्धे। सर्व तथागत हृदयाधिष्ठानाधिष्ठित महामुद्रे स्वाहा॥

    (Ūṣṇīṣa vijaya ḍhāraṇī)

    ReplyDelete


  2. (Ūṣṇīṣa vijaya ḍhāraṇī)

    "NAMO BHAGAVATE TRAILOKYA PRATIVISISTAYA BUDDHAYA BHAGAVATE. TADYATHA, OM, VISUDDHAYA-VISUDDHAYA, ASAMA-SAMA SAMANTAVABHASA- SPHARANA GATI GAHANA SVABHAVA VISUDDHE, ABHINSINCATU MAM. SUGATA VARA VACANA AMRTA ABHISEKAI MAHA MANTRA-PADAI. AHARA-AHARA AYUH SAM-DHARANI. SODHAYA-SODHAYA, GAGANA VISUDDHE. USNISA VIJAYA VISUDDHE. SAHASRA-RASMI, SAMCODITE, SARVA TATHAGATA AVALOKANI, SAT-PARAMITA, PARIPURANI, SARVA TATHAGATA MATI DASA-BHUMI, PRATI-STHITE, SARVA TATHAGATA HRDAYA ADHISTHANADHISTHITA MAHA-MUDRE. VAJRA KAYA, SAM-HATANA VISUDDHE. SARVAVARANA APAYA DURGATI, PARI-VISUDDHE, PRATI-NIVARTAYA AYUH SUDDHE. SAMAYA ADHISTHITE. MANI-MANI MAHA MANI. TATHATA BHUTAKOTI PARISUDDHE. VISPHUTA BUDDHI SUDDHE. JAYA-JAYA, VIJAYA-VIJAYA, SMARA-SMARA. SARVA BUDDHA ADHISTHITA SUDDHE. VAJRI VAJRAGARBHE, VAJRAM BHAVATU MAMA SARIRAM. SARVA SATTVANAM CA KAYA PARI VISUDDHE. SARVA GATI PARISUDDHE. SARVA TATHAGATA SINCA ME SAMASVASAYANTU. SARVA TATHAGATA SAMASVASA ADHISTHITE, BUDDHYA-BUDDHYA, VIBUDDHYA-VIBUDDHYA, BODHAYA-BODHAYA, VIBODHAYA-VIBODHAYA. SAMANTA PARISUDDHE. SARVA TATHAGATA HRDAYA ADHISTHANADHISTHITA MAHA-MUDRE SVAHA."

    ReplyDelete